Dictionaries | References

कुलिकः

   
Script: Devanagari

कुलिकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकः विषप्रकारः ।   Ex. कुलिकस्य वर्णनं गणेशपुराणे वर्तते
 noun  एकः राजपुत्रः ।   Ex. कुलिकस्य वर्णनं महाभारते वर्तते
 noun  अष्टनागेषु एकः ।   Ex. कुलिकस्य शिरे चन्द्रकला वर्तते तथा च तस्य वर्णः कपिशितः अस्ति
   see : व्याधः, शुक्रपुष्पम्, मङ्गलवासरः, शुक्रवासरः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP