मृद्निर्मितः भर्जितः चतुष्कोणः यः भित्तिनिर्माणे उपयुज्यते।
Ex. अस्य भवनस्य निर्माणे प्रायः लक्षाधिका इष्टिका आवश्यकी।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmইটা
bdइटा
benইঁট
gujઈંટ
hinईंट
kanಇಟ್ಟಿಗೆ
kasسیٖر
kokविटो
malഇഷ്ടിക
marवीट
mniꯆꯦꯛ
nepईँट
oriଇଟା
panਇੱਟ
tamசெங்கல்
telఇటుకలు
urdاینٹ