क्षीणस्य क्रिया भावो वा।
Ex. आप्लावेन ग्रस्ताः ग्रामीणाः नद्याः जलस्य अपक्षयेण प्रशमिताः।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
वायुगुणादीनां प्रभावेण वस्त्वादिषु जायमानं वैकल्यम्।
Ex. कालानुसारेण भवनानाम् अपि अपक्षयः भवति।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
urdنمائندہ , ایجنٹ , عامل , کارند , کارکن , منیب , منیم