Dictionaries | References

अपक्षयः

   
Script: Devanagari

अपक्षयः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  क्षीणस्य क्रिया भावो वा।   Ex. आप्लावेन ग्रस्ताः ग्रामीणाः नद्याः जलस्य अपक्षयेण प्रशमिताः।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  वायुगुणादीनां प्रभावेण वस्त्वादिषु जायमानं वैकल्यम्।   Ex. कालानुसारेण भवनानाम् अपि अपक्षयः भवति।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP