Dictionaries | References

विनाशः

   
Script: Devanagari

विनाशः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  केषांचन वस्त्वादीनां नाशनस्य क्रिया।   Ex. ईश्वरः शत्रूणां विनाशाय एव अवतरति।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।   Ex. विनाशे काले बुद्धिः विपरीता भवति।
ONTOLOGY:
अवस्था (State)संज्ञा (Noun)
Wordnet:
mniꯃꯃꯥꯕ
urdتباہی , بربادی , تاراجی , پامالی , خرابی , ویرانی , بلا , خاتمہ ,
 noun  जीवानां वस्तूनां वा भूयमानः क्रियमाणो वा आमूलनाशः ।   Ex. एवं मन्यते यद् यदि तृतीयविश्वयुद्धः अभविष्यत् तर्हि सम्पूर्णस्य जगतः विनाशः अभविष्यत् इति
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  कस्यापि वस्तुनः एतादृशः उपयोगः यस्मात् तत् नष्टं भवति ।   Ex. वर्षद्वये सः स्वपित्रार्जितं सर्वं विनाशम् अकरोत् ।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benশেষ করে ফেলা
kanನುಂಗಿ ನೀರುಕುಡಿಯುವುದು
   see : अपक्षयः, मृत्युः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP