कस्यापि आज्ञायाः निर्देशस्य वचनस्य कर्तव्यस्य वा अनुसारेण आचरणस्य क्रिया।
Ex. राज्ये राज्ञः आज्ञायाः अनुसरणं भवेत्।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
bdफालिनाय
benপালন
gujપાલન
hinपालन
kasتعمیٖل , تٲبِیَدٲری
kokपालन
malപരിപാലനം
marपालन
mniꯌꯥꯊꯪ꯭ꯉꯥꯛꯀ
nepपालन
oriପାଳନ
urdتعمیل
कस्यचन पश्चात् गमनम्।
Ex. अनुसरणात् अनन्तरम् आरक्षकः चौरम् अगृह्णात्।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmপিচা কৰা
benপিছু নেওয়া
gujપીછો
kasپیٖچھا
kokफाटधरणी
marपाठलाग
mniꯃꯇꯨꯡ
nepपीछा
oriପିଛା
telవెనుక
urdپیچھا , تعاقب
कस्यापि पछ्चाद् धावनस्य क्रिया।
Ex. श्यामः स्वपितुः अनुसरणम् करोति।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
अनुगमनम् अनुवर्तनम्
Wordnet:
asmঅনুসৰণ
bdउनसंनाय
gujઅનુગમન
hinअनुगमन
kanಅನುಗಮನ
kasپیٖچھا
kokफाटलाग
malപിന്തുടരല്
marअनुगमन
mniꯃꯇꯨꯡꯏꯟꯅꯕ
nepअनुगमन
oriଅନୁଗମନ
panਨਕਲ
tamபின்பற்றுதல்
telఅనుసరించుట
urdتقلید , پیروی , اتباع