Dictionaries | References

अनुसरणम्

   { anusaraṇam }
Script: Devanagari

अनुसरणम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
अनुसरणम् [anusaraṇam]   1 following, pursuing, going after, seeking after; अनुसारभयाद्भीताः प्राङ्मुखाः प्राद्रवन्पुनः [Mb.1.1.4.] क्रन्दनानुसरणं क्रियताम् [H.3;] कनकसूत्र˚ प्रवृत्तै राजपुरुषैः [Pt.1.]
   conformity to, accordance with, consequence of (in instr. or abl.) इन्दोस्त्वदनुसरणक्लिष्टकान्तेः [Me.86.] custom, usage, habit.

अनुसरणम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यापि आज्ञायाः निर्देशस्य वचनस्य कर्तव्यस्य वा अनुसारेण आचरणस्य क्रिया।   Ex. राज्ये राज्ञः आज्ञायाः अनुसरणं भवेत्।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasتعمیٖل , تٲبِیَدٲری
mniꯌꯥꯊꯪ꯭ꯉꯥꯛꯀ
 noun  कस्यचन पश्चात् गमनम्।   Ex. अनुसरणात् अनन्तरम् आरक्षकः चौरम् अगृह्णात्।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  कस्यापि पछ्चाद् धावनस्य क्रिया।   Ex. श्यामः स्वपितुः अनुसरणम् करोति।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : अनुकरणम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP