PROLIX , a.दीर्घसूत्रः -त्रा -त्रं, दीर्घसूत्री -त्रिणी -त्रि (न्), अतिविस्तीर्णः -र्णा -र्णं, अतिविस्तृतः -ता -तं, अतिदीर्घः -र्घा -र्घं, प्रपञ्चितः -ता -तं,अत्यायतः -ता -तं, अतिक्रान्तः -न्ता -न्तं, विस्तीर्णः &c., आयतः &c.
ROOTS:
दीर्घसूत्रत्रात्रंदीर्घसूत्रीत्रिणीत्रि(न्)अतिविस्तीर्णर्णार्णंअतिविस्तृततातंअतिदीर्घर्घार्घंप्रपञ्चितअत्यायतअतिक्रान्तन्तान्तंविस्तीर्णआयत