To PERVADE , v. a.व्याप् (c. 5. -आप्नोति -आप्तुं), अभिव्याप्, व्यश् (c. 5. -अश्नुते -अशितुं), सर्व्वत्र विस्तॄ in pass. (-स्तीर्य्यते), सर्व्वत्र गम् or प्रविश् (c. 6. -विशति -वेष्टुं) or आक्रम् (c. 1. -क्रामति -क्रमितुं) or व्यतिक्रम् or समाक्रम्, गाह् (c. 1. गाहते -हितुं), विगाह्, समक्ष् (c. 1. -अक्षति -ते -क्षितुं).
ROOTS:
व्याप्आप्नोतिआप्तुंअभिव्याप्व्यश्अश्नुतेअशितुंसर्व्वत्रविस्तॄ(स्तीर्य्यते)गम्प्रविश्विशतिवेष्टुंआक्रम्क्रामतिक्रमितुंव्यतिक्रम्समाक्रम्गाह्गाहतेहितुंविगाह्समक्ष्अक्षतितेक्षितुं