MEAD , s.मधुn., मधुपानीयं, मधुनीरं, मधुपयस्n.
ROOTS:
मधुमधुपानीयंमधुनीरंमधुपयस्
MEAD , MEADOW, s.क्षेत्रं, केदारः, यवसस्थानं, शाड्वलस्थानं, गोचरः, गोप्र-चारः;
‘meadow-grass,’ यवसः, क्षेत्रियं;
‘relating to a meadow,’ कैदारः -री -रं, क्षेत्रिकः -की -कं.
ROOTS:
क्षेत्रंकेदारयवसस्थानंशाड्वलस्थानंगोचरगोप्रचारयवसक्षेत्रियंकैदाररीरंक्षेत्रिककीकं