Dictionaries | References
m

maimed

   
Script: Latin

maimed

English WN - IndoWordNet | English  Any |   | 
 adj  
Wordnet:
malഅംഗവിഹീന , വികലാംഗ , അംഗഭംഗ , അംഗവൈകല്യമുള്ള , കോട്ടം വന്ന , ശരീരക്ഷ്തം വന്ന
urdلولا , اپاہج , معذور , لولا لنگڑا , لنج , مجبور
 noun  

maimed

maimed

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   MAIMED , p. p.विकलाङ्गः -ङ्गा -ङ्गं, विकलीकृतः -ता -तं, विकलः -ला-लं, छिन्नाङ्गः &c., हीनाङ्गः &c., लूनाङ्गः &c., खण्डिताङ्गः &c., व्यङ्गः&c., अपाङ्गः &c., अङ्गविकलः -ला -लं, अङ्गहीनः -ना -नं, विहस्तीकृतः-ता -तं, क्षतविक्षतः -ता -तं.
ROOTS:
विकलाङ्गङ्गाङ्गंविकलीकृततातंविकललालंछिन्नाङ्गहीनाङ्गलूनाङ्गखण्डिताङ्गव्यङ्गअपाङ्गअङ्गविकलअङ्गहीननानंविहस्तीकृतक्षतविक्षत

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP