Dictionaries | References
l

loin

   
Script: Latin

loin

वैज्ञानिक  | English  Marathi |   | 
  स्त्री. कटि
   = lumbus

loin

  स्त्री. कंबर

loin

कृषिशास्त्र | English  Marathi |   | 
  स्त्री. कमर
  स्त्री. कटि

loin

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Loin,s.श्रोणि-णीf.,कटि-टीf.,नितंबः, जघनं, स्फिच्f. (hip & l. s); श्रोणिफलकं, कटी-श्रोणि-तटं;gird the l. s’ परिकरं बंध् 9 P, कटिं बंध्;born from one's own l. s’ अंगज, अंगजात.
ROOTS:
श्रोणिणीकटिटीनितंबजघनंस्फिच्श्रोणिफलकंकटीश्रोणितटंपरिकरंबंध्कटिंबंध्अंगजअंगजात

loin

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   LOIN , s.श्रोणिः -णीf., कटिः -टीf., कटिदेशः, श्रोणिदेशः, श्रोणिफलकं,श्रोणितटं, कटीतटं, कटितटं, नितम्बः, जघनं, ककुद्मती, कलत्रं, प्रोथः,कटः, कटिशीर्षकं;
‘girding the loins,’ कटिबन्धनं;
having the loins girded,’ बद्धकटिः -टिः -टि;
‘the cavities of the loins,’ कुकुन्दरेn. du., ककुन्दरेn. du., कटीरेn. du., कटीरः,कटः;
girdle worn round the loins,’ कटिसूत्रं, कटिशृङ्खला,श्रोणिविम्बं;
sprung from one's loins,’ अङ्गजः -जा -जं,अङ्गजातः -ता -तं.
ROOTS:
श्रोणिणीकटिटीकटिदेशश्रोणिदेशश्रोणिफलकंश्रोणितटंकटीतटंकटितटंनितम्बजघनंककुद्मतीकलत्रंप्रोथकटकटिशीर्षकंकटिबन्धनंबद्धकटिटिटिकुकुन्दरेककुन्दरेकटीरेकटीरकटकटिसूत्रंकटिशृङ्खलाश्रोणिविम्बंअङ्गजजाजंअङ्गजाततातं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP