Dictionaries | References
i

inviolable

   
Script: Latin

inviolable

English WN - IndoWordNet | English  Any |   | 
 adj  
Wordnet:
benঅভেদ্য , দুর্ভেদ্য , অছেদ্য , অপরিচ্ছিন্ন
malഭേദിക്കാന്‍ പറ്റാത്തത് , തുളക്കുവാന്‍ പറ്റാത്തത് , അവിഭാജ്യം
urdناقابل درانداز

inviolable

   अनुल्लंघनीय
   अभंग्य

inviolable

न्यायव्यवहार  | English  Marathi |   | 
   अनुल्लंघनीय
   अनतिक्राम्य

inviolable

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Inviolable,a.अलंघ्य, अनतिक्रमणीय, अ- -भेद्य, भंगायोग्य.
ROOTS:
अलंघ्यअनतिक्रमणीयभेद्यभंगायोग्य
   2अबाध्य, अनपकार्य, अ- -वध्य (as a herald).
ROOTS:
अबाध्यअनपकार्यवध्य
   -ness,s.अलंघ्यता, अवध्यभावः.
ROOTS:
अलंघ्यताअवध्यभाव

inviolable

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   INVIOLABLE , a.
(not to be broken) अलंघ्यः -घ्या -घ्यं, अलंघनीयः-या -यं, अभेद्यः -द्या -द्यं, अनतिक्रमणीयः -या -यं, अनतिक्रम्यः -म्या -म्यं, अभङ्गः -ङ्गा -ङ्गं, भङ्गायोग्यः -ग्या -ग्यं. —
(not to be treated irreverently, not to be hurt) अलंघनीयः -या -यं, अनुल्लंघनीयः-या -यं, अबाध्यः -ध्या -ध्यं, अबाधनीयः -या -यं, अनपकार्य्यः -र्य्या -र्य्यं,विकारानर्हः -र्हा -र्हं. —
(not to be put to death) अबध्यः -ध्या -ध्यं,अघ्नः -घ्ना -घ्नं. these last are used in reference to an ambassador or herald.
ROOTS:
अलंघ्यघ्याघ्यंअलंघनीययायंअभेद्यद्याद्यंअनतिक्रमणीयअनतिक्रम्यम्याम्यंअभङ्गङ्गाङ्गंभङ्गायोग्यग्याग्यंअनुल्लंघनीयअबाध्यध्याध्यंअबाधनीयअनपकार्य्यर्य्यार्य्यंविकारानर्हर्हार्हंअबध्यअघ्नघ्नाघ्नं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP