To ENCAMP , v. n.निविश् (c. 6. -विशते -वेष्टुं), उपविश् (-विशति),बलेन or सैन्येन उपविश्, कटके or शिविरे वस् (c. 1. वसति, वस्तुं) or समावस् or अघ्यास् (c. 2. -आस्ते -आसितुं).
ROOTS:
निविश्विशतेवेष्टुंउपविश्(विशति)बलेनसैन्येनकटकेशिविरेवस्वसतिवस्तुंसमावस्अघ्यास्आस्तेआसितुं
To ENCAMP , v. a.सैन्यं निविश् in caus. (-वेशयति -यितुं), कटकं समावस्in caus. (-वासयति -यितुं), शिविरं स्था in caus. (स्थापयति -यितुं)
ROOTS:
सैन्यंनिविश्(वेशयतियितुं)कटकंसमावस्(वासयतिशिविरंस्था(स्थापयति