Dictionaries | References
c

complaisant

   
Script: Latin

complaisant

English WN - IndoWordNet | English  Any |   | 
 adj  
Wordnet:
kasفٲیدٕ دِہت نفر , سۄچھہِ کُل
telఉపకారముచేయునట్టి , సహాయముచేయునట్టి , మేలుచేయునట్టి
urdمحسن , نیکوکار , خیرخواہ

complaisant

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   COMPLAISANT , a.अनुकूलः -ला -लं, अनुग्राही -हिणी -हि (न्), अनुनयी-यिनी -यि (न्), अनुरोधी -धिनी -धि (न्), सानुनयः -या -यं, चाटुकारः-रा -रं, दक्षिणः -णा -णं, वन्दारुः -रुः -रु, सुप्रसादः -दा -दं, प्रियंवदः -दा -दं.
ROOTS:
अनुकूललालंअनुग्राहीहिणीहि(न्)अनुनयीयिनीयिअनुरोधीधिनीधिसानुनययायंचाटुकाररारंदक्षिणणाणंवन्दारुरुरुसुप्रसाददादंप्रियंवद

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP