To ARROGATE , v. a.
(To claim proudly) गर्व्वपूर्व्वकं or सगर्व्वं or अनर्हतस् or अधर्म्मतस् or मिथ्या ग्रह् (c. 9. गृह्लाति ग्रहीतुं), अभिग्रह्,परिग्रह्; or लभ् (c. 1. लभते लब्धुं), or आदा (c. 3. -ददाति -दातुं), or अभ्यनुज्ञा (c. 9. -जानाति -ज्ञातुं), or आत्मीयं -यां -यं कृ or स्वीकृ;मृषा or मिथ्या ग्रह्; उपधां कृ, ध्वजीकृ.
ROOTS:
गर्व्वपूर्व्वकंसगर्व्वंअनर्हतस्अधर्म्मतस्मिथ्याग्रह्गृह्लातिग्रहीतुंअभिग्रह्परिग्रह्लभ्लभतेलब्धुंआदाददातिदातुंअभ्यनुज्ञाजानातिज्ञातुंआत्मीयंयांयंकृस्वीकृमृषाग्रह्उपधांध्वजीकृ