-
Silvan,a.
वन in comp., वन्य, वनस्थ, अरण्यज; ‘s. goddess’ वनदेवता; ‘s. scenery’ वनशोभा-श्रीः.
-
adj
-
SILVAN , a.
आरण्यः -ण्यी -ण्यं, आरण्यकः -की -कं, अरण्यजः -जा -जं,वन्यः -न्या -न्यं, वनजः -जा -जं, वानः -नी -नं, वानेयः -यी -यं, वनस्थः-स्था -स्थ, वनेचरः -रा -रं, वन in comp.
Site Search
Input language: