-
Flagitious,a.
घोर, दारुण, अतिदुष्ट, अतिदुर्वृत्त, अति-महा-पापिन्, अतिनिंद्य.
-
FLAGITIOUS , a.
अतिपापी -पिनी -पि (न्), महापापी &c., अतिपातकी-किनी -कि (न्), महापातकी &c., अतिदुर्वृत्तः -त्ता -त्तं, अतिपापिष्ठः-ष्ठा -ष्ठं, अतिदुष्टः -ष्टा -ष्टं, अतिदोपी -षिणी -षि (न्), दारुणः -णा -णं,घोरः -रा -रं.
-
adj
-
-ness,s.
महा-अति-पापं-पातकं, अतिदुष्टता, घोरता, दौरात्म्यं.
Site Search
Input language: