|
स्वज् or स्वञ्ज् (cf. परि-ष्वज्) cl. 1. Ā. (xxiii, 7">[Dhātup. xxiii, 7] ) स्व॑जते (rarely °ति; p. स्वजामन and स्वजान, [MBh.] ; pf. सस्वजे, [RV.] &c. &c. [3. pl. °जुः, [BhP.] ]; सस्वञ्जेgr. ; aor. अ॑सस्वजत्, [RV.] ; अस्वङ्क्षिgr. ; fut. स्वङ्क्ता, स्वङ्क्ष्यते, ib.; स्वजिष्यते, [MBh.] ; inf. -स्व॑जे, [RV.] ; स्वक्तुम्, [MBh.] ; ind.p. स्वजित्वा, -स्वज्य, ib.), |