Dictionaries | References

स्वच्छत्वम्

   
Script: Devanagari

स्वच्छत्वम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  पारं द्रष्टुम् योग्यत्वम्।   Ex. अस्य भवनस्य भित्तिषु लग्नानां काचकानां स्वच्छत्वात् बहिस्थं मनोहारि दृश्यम् अपि द्रष्टुं शक्यते।
ONTOLOGY:
अवस्था (State)संज्ञा (Noun)
   see : शुद्धता

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP