यद् स्मृतौ वर्तते।
Ex. स्मार्तानां घटनानां विस्मरणं कठिनं भवति।
ONTOLOGY:
अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
स्मृतेः इदं ।
Ex. अस्मिन् पुस्तके कतिचन स्मार्ताः कथाः अपि दत्ताः सन्ति ।
ONTOLOGY:
संबंधसूचक (Relational) ➜ विशेषण (Adjective)