Dictionaries | References

सुमतिः

   
Script: Devanagari

सुमतिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  दैत्यविशेषः।   Ex. सुमतेः वर्णनं पुराणेषु प्राप्यते।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  राज्ञः सगरस्य पत्नीविशेषः।   Ex. सुमतिः राज्ञः अरिष्टनेमिनः पुत्री आसीत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
 noun  शोभना बुद्धिः।   Ex. सर्वेभ्यः सुमतिं प्रददातु इति भगवतः अस्माभिः प्रार्थना।
ONTOLOGY:
मनोवैज्ञानिक लक्षण (Psychological Feature)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP