दैत्यविशेषः।
Ex. सुमतेः वर्णनं पुराणेषु प्राप्यते।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
राज्ञः सगरस्य पत्नीविशेषः।
Ex. सुमतिः राज्ञः अरिष्टनेमिनः पुत्री आसीत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
शोभना बुद्धिः।
Ex. सर्वेभ्यः सुमतिं प्रददातु इति भगवतः अस्माभिः प्रार्थना।
ONTOLOGY:
मनोवैज्ञानिक लक्षण (Psychological Feature) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
kasعقل , زہینِت , سَمجدٲری mniꯑꯐꯕ꯭ꯋꯥꯈꯜ