अन्नस्य प्राचुर्यम्।
Ex. सुभिक्षे अपि अन्नस्य दुरुपयोगः न कर्तव्यः।
ONTOLOGY:
भौतिक अवस्था (physical State) ➜ अवस्था (State) ➜ संज्ञा (Noun)
ऐसा काल या समय जब देश में अन्न पर्याप्त हो और सब लोगों को सहज में यथेष्ट मात्रा में मिलता हो ।
Ex. अस्मिन् वर्षे वर्षा सुवृष्टा इत्यतः सर्वः अपि प्रदेशः सुभिक्षः अस्ति ।
ONTOLOGY:
अवधि (Period) ➜ समय (Time) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
सुभिक्षः सुभिक्षा
Wordnet:
benভালো অবস্থা
gujસુકાળ
hinसुकाल
marसुकाळ
oriପ୍ରଚୁର ଖାଦ୍ୟଶସ୍ୟ