Dictionaries | References

सुभाषितम्

   
Script: Devanagari

सुभाषितम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  शोभना उक्तिः पदं वाक्यं वा।   Ex. सुभाषितेषु गूढः अर्थः अस्ति।
 noun  तद् भाषितं यद् शोभनम् अस्ति।   Ex. सुभाषितैः सुहृदायते।
ONTOLOGY:
संप्रेषण (Communication)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP