राज्ञः विराटस्य पत्नी।
Ex. सुदेष्णायाः वर्णनं महाभारते अस्ति।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
राज्ञः बलेः पत्नी।
Ex. बलिः सुदेष्णायां स्निह्यति स्म।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)