Dictionaries | References

सुखासनम्

   
Script: Devanagari

सुखासनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कशिपुयुक्तम् आसनम्।   Ex. भवान् अत्र सुखासनम् उपविशतु।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  सहस्तम् आसनं यस्मिन् उपविश्य कोऽपि विश्राम्यति।   Ex. पितामहः सुखासनम् उपविश्य स्वपिति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP