Dictionaries | References

सर्वेक्षणम्

   
Script: Devanagari

सर्वेक्षणम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यचित् विषयस्य वस्तुनः वा सम्यक् निरीक्षणेन निष्कर्षप्राप्तिः।   Ex. सर्वेक्षणेन ज्ञायते यत् केभ्यश्चित् वर्षेभ्यः अनन्तरं भारतदेशस्य जनसङ्ख्या चीनदेशस्य जनसङ्ख्यायाः अपेक्षया अधिका भविष्यति।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : अवलोकनम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP