Dictionaries | References स सर्पः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 सर्पः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun जन्तुविशेषः, सः अगात्रायतसशल्कजन्तुः यः उरसा गच्छति। Ex. सर्पाः शून्यागारे वसन्ति। HYPONYMY:इरावत् घोणसः अहिकः अश्वतरः अर्बुदः चण्डकौशिकः पृदाकुः अर्धकः राजिलः राजिकाचित्रः पुष्पशकली चित्राङ्ग गोनसः नागः कालसर्पः अजगरः सर्पिका विषहीनसर्पः द्विमुखीसर्पः विषधरः सर्पराजः निर्मोकः ONTOLOGY:सरीसृप (Reptile) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun) SYNONYM:भुजगः भुजङ्गः अहिः भुजङ्गम् उरगः पृदाकुः आशीविषः विषधरः चक्री व्यालः सरीसृपः कुण्डली गूढपात् चक्षुःश्रवा काकोदरः फणी दर्वीकरः दीर्घपृष्ठः दन्दशूकः विलेशयः पन्नगः भोगौ जिह्नगः पवनाशनः विलशयः कुम्भीनसः द्विरसनः भेकभुक् श्वसनोत्सुकः फणाधरः फणधरः फणावान् फणवान् फणाकरः फणकरः समकोलः व्याडः दंष्ट्री विषास्यः गोकर्णः उरङ्गमः गूढपादः विलवासी दर्विभृत् हरिः प्रचालकी द्विजिह्वः जलरुण्डः कञ्चुकी चिकुरः भुजःWordnet:asmসাপ bdजिबौ benসাপ gujસાપ hinसाँप kanಹಾವು kasسَرُف kokसोरोप malസര്പ്പം marसाप mniꯂꯤꯟ nepसाँप oriସାପ panਸੱਪ telపాము urdسانپ , مار see : कीटकः Related Words सर्पः insect साप जिबौ سَرُف ସାପ ಹಾವು साँप সাপ सोरोप ਸੱਪ સાપ സര്പ്പം பாம்பு పాము आशीविषः काकोदरः कुम्भीनसः विलवासी विलशयः विषास्यः समकोलः श्वसनोत्सुकः गूढपात् गूढपादः गोकर्णः जिह्नगः दर्वीकरः दीर्घपृष्ठः जलरुण्डः दन्दशूकः चक्षुःश्रवा भुजगः भुजङ्गम् भेकभुक् भोगौ फणकरः फणधरः फणवान् फणाकरः फणाधरः फणावान् द्विजिह्वः द्विरसनः पन्नगः पवनाशनः प्रचालकी उरङ्गमः विलेशयः सरीसृपः व्याडः व्यालः भुजङ्गः विषधरः उरगः गोधूमकः दंष्ट्री खड्गधारी अघाश्वः विषहीनसर्पः अतिदर्पः दर्विभृत् दशोनसिः तैमातः त्रिशूलम् लघुशूलः लालूवारः परिवासः cockatrice कालसर्पः आहितुण्डिकवाद्यम् कोटरम् अजगवः सात्रासाहः वलयम् दण्डधारी तीक्ष्णम् द्विमुखीसर्पः पृदाकुः viper खातम् गरणम् अञ्जनः अष्ट नाग अहिः asp जूर्णी चिकुरः भुजः निर्मोकः dragon कञ्चुकी विनिष्क्रम् अभ्याविश् राजिलः निगल् पिटकः प्रदर्शकः creeping serpent Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP