सः सर्पः यस्य दंशात् पुरुषः सत्वरं म्रियते।
Ex. तं रात्रौ चतुर्थे प्रहरे कालसर्पः अदशत्।
ONTOLOGY:
सरीसृप (Reptile) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benকালসাপ
gujકાલસર્પ
hinकालसर्प
kanಕಾಳಿಂಗ ಸರ್ಪ
kokकाळसोरोप
malകാളസര്പ്പം
marकालसर्प
oriକାଳସର୍ପ
panਕਾਲ ਸੱਪ
tamகால சர்ப்பம்
telనల్లత్రాచు
urdکال سانپ