Dictionaries | References

सम्पुटः

   
Script: Devanagari

सम्पुटः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  पुटविशेषः यः क्लिन्नया मृदया आलेपितः तथा च यस्मिन् औषधिभिः भस्म निर्मीयते।   Ex. वैद्यः सम्पुटात् भस्म निष्कासयति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  करतलेन सह अङ्गुल्यः सम्मील्य निर्मितः पुटः यस्मिन् किमपि पूरयितुं शक्यते।   Ex. तेन सम्पुटे पञ्चामृतं स्वीकृतम्।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
mniꯈꯨꯌꯥ
tamஇணைந்து குழிந்த கை
urdچلو , انجلی , انجل
 noun  काष्ठस्य धातोः वा सपिधानं चतुष्कोणाकारकं पात्रम्।   Ex. एषः सम्पुटः वस्त्रैः पूरितः।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  धात्वादीनां सपिधानभाण्डविशेषः।   Ex. शर्करादीन् स्थापयितुं तया चत्वाराः सम्पुटाः क्रीताः।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  सः प्रस्तावः यस्मिन् नैके विकल्पाः सन्ति तथा च तेषां स्वीकारः अपरिहार्यः ।   Ex. अधुना नैके सम्पुटाः प्रचलिताः सन्ति यथा पर्यटनावकाशारोग्यादयः ।
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP