Dictionaries | References

सत्याग्रहः

   
Script: Devanagari

सत्याग्रहः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कमपि सत्ययुक्तं न्याय्यपक्षं वा स्थापितुं शान्ततया विरोधनम्।   Ex. गान्धीमहोदयेन आङ्ग्लजनैः स्वोद्देशपूर्यर्थं सत्याग्रहः आचर्यते स्म।
HYPONYMY:
ONTOLOGY:
स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  कमपि सत्ययुक्तं न्याय्यपक्षं वा स्थापितुं शान्ततया विरोधनम्।   Ex. गान्धीमहोदयेन आङ्ग्लजनैः स्वोद्देशपूर्यर्थं सत्याग्रहः आचर्यते स्म।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP