Dictionaries | References

सञ्जातसस्यक्षेत्रम्

   
Script: Devanagari

सञ्जातसस्यक्षेत्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  अछिन्नं सस्यं यद् क्षेत्रे एव वर्तते ।   Ex. सञ्जातसस्यक्षेत्रम् अधुना छेदनीयं भवति / कृषकः सञ्जातसस्यक्षेत्रं छेत्तुं गतः ।
ONTOLOGY:
वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP