रत्नानां दृढीकरणम्।
Ex. कर्मकरः सङ्ग्रहणं करोति।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
एकत्रीकरणस्य क्रिया।
Ex. इदं मन्दिरं निर्मातुं भिक्षायाः सङ्ग्रहणं कृतम्।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
urdاکٹھا , اجتماع , مجموعہ , فراہمی