Dictionaries | References

संस्कृतिः

   
Script: Devanagari

संस्कृतिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  विशिष्टप्रदेशस्थः विशिष्टकालगतः समाजः।   Ex. पुरा सिंधूतटे अतिप्राचीना संस्कृतिः वसति स्म।
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
Wordnet:
kasکَلچر , ثقافَت , تَمَدُن
 noun  कस्यापि जनस्य जातेः राष्ट्रस्य वा ताः पद्धतयः याः तस्य रुचिविचारकलासभ्यतादीनां क्षेत्रे बौद्धस्य विकासस्य बोधिकाः सन्ति।   Ex. विदेशिनः अपि भारतीयां संस्कृतिं प्रशंसन्ति।
ONTOLOGY:
ज्ञान (Cognition)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP