Dictionaries | References

संघटनम्

   
Script: Devanagari

संघटनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  भित्तिकानिर्माणे इष्टिकादिभिः मृदादेः लेपनं कृत्वा स्तरीकरणस्य क्रिया।   Ex. अट्टलिकाकारः इष्टिकानां संघटनं करोति।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasوار کھالٕنۍ
malകെട്ടല്‍
mniꯆꯦꯛ꯭ꯂꯣꯟꯈꯠꯄꯒꯤ꯭ꯊꯕꯛ
urdجوڑائی , چنائی , چنوائی

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP