Dictionaries | References

श्रवणसाधनम्

   
Script: Devanagari

श्रवणसाधनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  दूरदर्शनस्य, आकाशवाण्याः, दूरध्वनेः वा ध्वनिं श्रोतुं कर्णस्यान्तः अथवा कर्णस्य उपरि संस्थापयितुं विद्यमानं किञ्चन वैद्युतकं यन्त्रम् ।   Ex. अस्माकं कार्यालये सामान्यतया जनाः श्रवणसाधनं कर्णे स्थापयित्वा कार्यं कुर्वन्ति ।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP