Dictionaries | References

शैशवम्

   { śaiśavam }
Script: Devanagari

शैशवम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
शैशवम् [śaiśavam]   [शिशोर्भावः अण्] childhood, infancy (period under sixteen); शैशवात् प्रभृति पोषितां प्रियाम् [U.1.45;] शैश- वेऽभ्यस्तविद्यानाम् [R.1.8.]

शैशवम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  बाल्यस्य तारुण्यस्य च मध्यः कालः।   Ex. श्यामस्य शैशवं तस्य मातामहगृहे व्यतीतम्।
ONTOLOGY:
अवधि (period)समय (Time)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  सः समयः यावत् कोपि शिशुः भवति।   Ex. तेन शैशवं काठिन्येन व्यतीतम्।
ONTOLOGY:
अवधि (period)समय (Time)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
mniꯑꯉꯥꯡ꯭ꯑꯣꯏꯔꯤꯉꯩ꯭ꯄꯨꯟꯁꯤ
urdبچپن , کم عمری , لڑکپن , صغر سنی
   see : बाल्यम्, बाल्यम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP