शृङ्गविशिष्टः।
Ex. गौः शृङ्गी पशुः अस्ति।
ONTOLOGY:
अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
Wordnet:
asmশিঙাল
bdगं गोनां
benশিংযুক্ত
gujશિંગડાવાળું
hinसींगदार
kanಕೊಂಬುಳ್ಳ
kasہٮ۪نٛگَل
kokशींगां आशिल्लें
malകൊമ്പുള്ള
marशिंगेवाला
mniꯃꯆꯤ꯭ꯄꯥꯟꯕ
nepसिङयुक्त
oriଶିଙ୍ଗଯୁକ୍ତ
panਸਿੰਗਦਾਰ
tamகொம்புள்ள
telకొమ్ములుగల
urdسینگ دار , سینگ والا
नदौ सरसि वा विद्यमानः कश्चन मत्स्यप्रकारः यस्य मुखस्य उभयपार्श्वे शृङ्गसदृशं दीर्घं कृषं कण्टकद्वयं निस्सृतं भवति ।
Ex. तस्मै शृङ्गी बहु रोचते ।
ONTOLOGY:
मछली (Fish) ➜ जलीय-जन्तु (Aquatic Animal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benসিঙ্গি
gujસીંગ
oriସୀଙ୍ଗି