यद् दृढं नास्ति।
Ex. रज्जुः शिथिला जाता।
ONTOLOGY:
अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
यत् संनखम् अविस्तृतं वा नास्ति।
Ex. मोहनः शिथिलानि वस्त्राणि धारयति।
ONTOLOGY:
गुणसूचक (Qualitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
यः दृढः नास्ति।
Ex. वृद्धावस्थायां गात्राणि शिथिलानि भवन्ति।
ONTOLOGY:
अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)