Dictionaries | References

विस्मृतिः

   
Script: Devanagari

विस्मृतिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  विस्मरणस्य अवस्था भावो वा।   Ex. सः स्वस्य विस्मृतेः कथाश्रावणात् न विरमति।
ONTOLOGY:
मानसिक अवस्था (Mental State)अवस्था (State)संज्ञा (Noun)
 noun  स्मरणाविषयभवनम्।   Ex. विस्मरणात् अन्वेषणादनन्तरम् अपि वस्तूनि न मिलिष्यन्ति।
ONTOLOGY:
मानसिक अवस्था (Mental State)अवस्था (State)संज्ञा (Noun)
Wordnet:
 noun  स्मृतिहीनस्य अवस्था भावो वा।   Ex. मस्तके क्षतिः जाता अतः सः विस्मृत्या ग्रस्तः।
ONTOLOGY:
मानसिक अवस्था (Mental State)अवस्था (State)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP