देवतापुजनस्य षोडशेषु उपचारेषु अन्तीमः उपचारः ।
Ex. सत्यनारायणस्य विसर्जनस्य अनन्तरं सर्वैः प्रसादं स्वीकृतम् ।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
मूर्तिनिर्माल्यादीनां जले प्रवहणस्य क्रिया।
Ex. पूजायाः अनन्तरं अस्माभिः मूर्तेः विसर्जनं कृतम्।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
mniꯁꯤꯡꯗ꯭ꯊꯥꯗꯕ
tamபூஜைக்கு பிறகு சிலைகளை நீரில் மூழ்கடித்தல் urdآب برد , وسرجن , بھسان