सः पदार्थः यस्य प्राशनेन जीवः व्याकुलो भवति म्रियते वा।
Ex. समुद्रमन्थनात् प्राप्तं विषं शिवेन पीतम्।
HOLO MEMBER COLLECTION:
विषदन्तः
HYPONYMY:
शक्तुकः ब्रह्मपुत्रः प्रदीपनः आशिः वत्सनाभः तीक्ष्णविषः हलाहलम्
ONTOLOGY:
वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
गरम् गरः गरलम् गरदम् भूगरम् जीवनाघातम् जङ्गुलम् जाङ्गुलम् हलागलम् हलाहलः हालाहालम् पालहलम् हलहलम् हाहलम् हाहलः कालकूटम् कालकूटः कलाकुलम् काकोलम् काकोलः सौराष्ट्रिकम् दारदः प्रदीपनः ब्रह्मपुत्रः शौक्तिकेयः वत्सनाभः धूलकम् निदः क्ष्येडः
Wordnet:
asmবিহ
bdबिस
benবিষ
gujઝેર
hinविष
kanವಿಷ
kasزَہَر
kokवीख
malവിഷം
marविष
mniꯍꯨ
nepविष
oriବିଷ
panਜ਼ਹਿਰ
tamவிஷம்
telవిషము
urdزہر , سم