-
Fecund,a.
बहुप्रज, बह्वपत्य.
-
2
अवंध्य, बहु- -फलप्रद, उर्वर (as soil).
-
-Fecundate, v. t.
सफलीकृ 8 U; रेतः सिच् 6 P.
-
FECUND , a.
बहुप्रजः -जा -जं, बह्वपत्यः -त्या -त्यं, अबन्ध्यः -न्ध्या -न्ध्यं, बहुफलदः-दा -दं, प्रजनिष्णुः -ष्णुः -ष्णु;
‘fecund soil,’ उर्व्वरा.
Site Search
Input language: