सा क्रिया यया अन्ये प्राणिनः अधीनाः भवन्ति।
Ex. हिंस्राणां प्राणिनां वशीकरणं कठिनम्।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
मणिमन्त्रौषधैरायत्तीकरणम्।
Ex. तान्त्रिकः वशीकरणेन रामं स्ववशम् अकरोत्।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
mniꯈꯨꯗꯨꯝꯗ꯭ꯊꯟꯕ
urdجادو , سحر , جادو کا منتر