Dictionaries | References

वर्ष्

   
Script: Devanagari

वर्ष्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 verb  वर्षा इव उपरिष्टात् समन्ततः वा वस्तुविशेषस्य पतनानुकूलः व्यापारः।   Ex. जनवरीमासस्य षड्विंशतितमे दिनाङ्के उदग्रयानं पुष्पाणि अवर्षत्।
HYPERNYMY:
ONTOLOGY:
कार्यसूचक (Act)कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
 verb  मेघेभ्यः जलस्य भूमिम् अभि अधोदिशं वा पतनानुकूलः व्यापारः।   Ex. अद्य प्रातःकालतः एव सततं वर्षति।
HYPERNYMY:
ONTOLOGY:
बारिश होना इत्यादि (VOO)">होना क्रिया (Verb of Occur)क्रिया (Verb)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP