Dictionaries | References

लोकसङ्गीतम्

   
Script: Devanagari

लोकसङ्गीतम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  ग्रामादिषु परम्परया प्रचलितं सङ्गीतम्।   Ex. अद्य ग्रामे लोकसङ्गीतस्य आयोजनं कृतम् अस्ति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP