Dictionaries | References

लशुनम्

   
Script: Devanagari

लशुनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कन्दविशेषः- यः उपस्करे उपयुज्यते।   Ex. सीता सागार्थे मरिचलशुनादीनां खण्डनं करोति।
HOLO COMPONENT OBJECT:
लशुनम्
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
 noun  एकः क्षुपः यद् व्यञ्जनरूपेण उपयुज्यते अस्य गुणाः ऊनत्वम्, गुरुत्वम्, उष्णत्वम्, कफवातनाशित्वम्, अश्रुचित्वम्, क्रिमिहृद्रोगशोहघ्नत्वम् रसायनत्वञ्च ।   Ex. तिक्तिकां निर्मातुं सः क्षेत्रात् हरितं लशुनं औन्मूलयत्।
MERO COMPONENT OBJECT:
लशुनम्
ONTOLOGY:
वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP