Dictionaries | References

रोमान्तिका

   
Script: Devanagari

रोमान्तिका

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  रोगविशेषः- स्पर्शजन्यरोगः यस्मिन् त्वचि लघुगण्डाः प्रादुर्भवन्ति।   Ex. रोमान्तिकया पीडितानां कृते निर्मलस्थानम् आवश्यकम्।
ONTOLOGY:
रोग (Disease)शारीरिक अवस्था (Physiological State)अवस्था (State)संज्ञा (Noun)
Wordnet:
bdलोनथि बेरनाय
kanಸೀತಾಳೆ ಸಿಡುಬು
mniꯐꯧꯖꯨꯝ ꯐꯧꯋꯥꯝ꯭ꯂꯥꯏ
panਛੋਟੀ ਮਾਤਾ
urdچھوٹی ماتا , چھوٹی چیچک , چھوٹی , سیتلا

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP