Dictionaries | References

रजोगुणः

   
Script: Devanagari

रजोगुणः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  प्रकृतेः त्रिषु गुणेषु एकः यः मनसि कामक्रोधलोभद्वेषादीन् विकारान् उत्पादयति।   Ex. रजोगुणात् पुरुषे कुप्रवृत्तिः उत्पद्यते।
ONTOLOGY:
गुण (Quality)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP