Dictionaries | References

यज्ञोपवीतम्

   
Script: Devanagari

यज्ञोपवीतम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  हिन्दुधर्मीयप्रतिकविशेषः- हिन्दुधर्मानुसारं उपनयनसंस्कारे यज्ञधृतं कार्पासोद्भवं वामस्कन्धार्पितम् उपवीतं यद् उपनयनाद् अनन्तरं पुत्रः धारयति।   Ex. यज्ञोपवीतं कुर्वीत सूत्राणि नव तन्तवः। एकेन ग्रन्थिना तन्तुर् द्वगुणोस् त्रिगुणोस् तथा॥ [देवलः]
HOLO MEMBER COLLECTION:
MERO MEMBER COLLECTION:
MERO STUFF OBJECT:
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP