Dictionaries | References

माहात्म्यम्

   { māhātmyam }
Script: Devanagari

माहात्म्यम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
माहात्म्यम् [māhātmyam]   [महात्मनो भावः ष्यञ्]
   magnanimity, noblemindedness, greatness; गङ्गा च यस्या विदुर्माहात्म्यम् [U.4.5.]
   majesty, dignity, exalted position; अजानन्माहात्म्यं पततु शलभो दीपदहने [Bh.]
   The peculiar virtue of any divinity or sacred shrine; or a work giving an account of the merits of such divinities or shrines; as देवीमाहात्म्य, शनिमाहात्म्य &c.
   largeness, hugeness; ते दृष्ट्वा देहमाहात्म्यं कुम्भकर्णोऽयमुत्थितः । भयार्ता वानराः [Rām.6.71.7.]

माहात्म्यम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  महानतायाः अवस्था अथवा भावः।   Ex. गुरुजनानां माहात्म्यस्य सम्मानः कर्तव्यः।
ONTOLOGY:
अवस्था (State)संज्ञा (Noun)
 noun  तत् तत्वं यस्याधारेण वस्तुनः श्रेष्ठता उपयोगिता च वर्धते वा न्यूनीभवति।   Ex. ज्ञानस्य माहात्म्यं स्थाने स्थाने ज्ञायते।
ONTOLOGY:
गुण (Quality)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasمۄل
mniꯂꯧꯁꯤꯡꯒꯤ꯭ꯃꯒꯨꯟ
urdاہمیت , عظمت , قدرو قیمت , پایہ , وزن , قدرو منزلت , رتبہ , وقار
 noun  महात्मनो भावः।   Ex. हिन्दीसाहित्ये प्रेमचन्दस्य माहात्म्यं न अन्यथा कर्तुं शक्यते।
ONTOLOGY:
गुण (Quality)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : गरिमा, सम्मानम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP